A 399-22 Haṃsadūtakāvya

Manuscript culture infobox

Filmed in: A 399/22
Title: Haṃsadūtakāvya
Dimensions: 20 x 10.8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3364
Remarks:


Reel No. A 399-22

Inventory No.

Title Haṃsadūtakāvya

Remarks

Author Rūpagosvāmi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.8 cm

Folios 20

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying

Place of Deposit NAK

Accession No. 5/3364

Manuscript Features

Excerpts

Beginning

śrīgeṇeśāya namaḥ || śrīkṛṣṇaḥ śaṃkaraṃ mama

dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ

japāpuṣpaśreṇīrucirapādāṃbujatalaḥ ||

tamālaśyāmāṃgo darahasitalīlāṃcitamukhaḥ

parānaṃdabhogaḥ sphurati hṛdi me ko pi puruṣaḥ 1


yadā yāto gopīhṛdayamadano naṃdasadanān

mukuṃdo gāṃdinyās tanayam anuviṃdan madupurīṃ ||

tadā māṃkṣīcciṃtās<i>ar iti ghanaghūrṇāparicayair

agādhāyāṃ bādhāmayapayasi rādhā virahiṇī 2


End

prapannaḥ premāṇaṃ bha..vati sadā bhāgavatabhāk

parācīno janmāvadhibhavarasādbhaktimadhuraḥ ||

ciraṃ ko pi śrīmān jayati viditaḥ sākaratayā

dhurīṇo dhīrāṇāmadhidharaṇi vaiyyāsakir iva 141


rasānāmādhārair apricitadoṣaḥ sahṛdayair

murārātikrīḍānibiḍaghaṭanārūpasahitaḥ ||

prabaṃdho yaṃ baṃdhorakhilajagatāṃ tasya sarasāṃ

prabhoraṃtaḥ sāṃdrāṃ pramadalaharīṃ pallavayatu 142


Colophon

iti śrīrūpagosvāmiviracitaṃ haṃsadūtākhyaṃ kāvyaṃ saṃpūrṇaṃ || śrīrādhākṛṣṇārpaṇam astu bhavānīśaṃkarārpaṇam astu || cha || cha || cha ||

Microfilm Details

Reel No. A 399/22

Date of Filming 18-07-1972

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 01-04-2010

Bibliography