A 399-22 Haṃsadūtakāvya
Manuscript culture infobox
Filmed in: A 399/22
Title: Haṃsadūtakāvya
Dimensions: 20 x 10.8 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3364
Remarks:
Reel No. A 399-22
Inventory No.
Title Haṃsadūtakāvya
Remarks
Author Rūpagosvāmi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.0 x 10.8 cm
Folios 20
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Date of Copying
Place of Deposit NAK
Accession No. 5/3364
Manuscript Features
Excerpts
Beginning
śrīgeṇeśāya namaḥ || śrīkṛṣṇaḥ śaṃkaraṃ mama
dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ
japāpuṣpaśreṇīrucirapādāṃbujatalaḥ ||
tamālaśyāmāṃgo darahasitalīlāṃcitamukhaḥ
parānaṃdabhogaḥ sphurati hṛdi me ko pi puruṣaḥ 1
yadā yāto gopīhṛdayamadano naṃdasadanān
mukuṃdo gāṃdinyās tanayam anuviṃdan madupurīṃ ||
tadā māṃkṣīcciṃtās<i>ar iti ghanaghūrṇāparicayair
agādhāyāṃ bādhāmayapayasi rādhā virahiṇī 2
End
prapannaḥ premāṇaṃ bha..vati sadā bhāgavatabhāk
parācīno janmāvadhibhavarasādbhaktimadhuraḥ ||
ciraṃ ko pi śrīmān jayati viditaḥ sākaratayā
dhurīṇo dhīrāṇāmadhidharaṇi vaiyyāsakir iva 141
rasānāmādhārair apricitadoṣaḥ sahṛdayair
murārātikrīḍānibiḍaghaṭanārūpasahitaḥ ||
prabaṃdho yaṃ baṃdhorakhilajagatāṃ tasya sarasāṃ
prabhoraṃtaḥ sāṃdrāṃ pramadalaharīṃ pallavayatu 142
Colophon
iti śrīrūpagosvāmiviracitaṃ haṃsadūtākhyaṃ kāvyaṃ saṃpūrṇaṃ || śrīrādhākṛṣṇārpaṇam astu bhavānīśaṃkarārpaṇam astu || cha || cha || cha ||
Microfilm Details
Reel No. A 399/22
Date of Filming 18-07-1972
Exposures
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by AN
Date 01-04-2010
Bibliography